A 569-10 Liṅgānuśāsana
Manuscript culture infobox
Filmed in: A 569/10
Title: Liṅgānuśāsana
Dimensions: 26.8 x 9.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4289
Remarks: at Liṅgavṛtti, b Vararuci, AN 5-4298?; A 1286/3
Reel No. A 569/10
Inventory No. 28103
Title Liṅgānuśāsanaliṅgavṛtti
Remarks
Author Vararuci
Subject Vyākaraṇa
Language Sanskrit
Text Features work on the gender of Sanskrit words
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.8 x 9.5 cm
Binding Hole
Folios 22
Lines per Folio 7
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4289
Manuscript Features
Above the foliation in the left-hand margin, the abbreviation li° na° (for liṅgānuśāsana) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāma appears on each verso.
On the back of folio 22, the scribe has given the number of granthas as 315: “graṃthasakhyā (!) 315”.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
haratu hara (!) stavaduritaṃ kanakarajaḥpuṃjapiṃjare śirasi
kṣīrāhutir iva hujabhuji nipatati bhāgīrathī yasya 1
liṃgajijñāsunācāryaḥ pṛṣṭaḥ śiṣyeṇa kenacit
idaṃ vararucis tasmai provāca hitakāmyayā 2
yāvān kaścit trāṃtaḥ śabdo napuṃsake nuboddhavya yāvān kaścid anirdiṣṭanāmadheyaḥ trāṃtaḥ śabdaḥ sa napuṃsake boddhavyaḥ sa ca śabdaś caturvidhaḥ jātiśabdo guṇaśabdaḥ kriyāśado yadṛcchāśabdaś ceti tatra jātiśabdaḥ gaur aśvaḥ śūkaro nakulo mārjāro hastī matsya maṃḍūkaśakunibrāhmaṇakṣatriya-viṭśūdrādayaḥ guṇaśabdo nīlaśuklaraktapāṭalapītaharitaśyāmādayaḥ kriyāśabdaḥ pacati paṭhati bhavati gacchati tiṣṭ(h)atītyādayaḥ yadṛśyā(!)śabdo ḍavitthaḍivitthalaṃbajñāvalaṃbajñādayaḥ tuśabdo vadhāraṇe napuṃsakam iti kiṃ tatrāha
stanakeśavatī strī syāt śmaśrulaḥ puruṣaḥ (fol. 2r1) smṛtaḥ
ubhayor aṃtaraṃ yac ca tad dhi jñeyaṃ napuṃsakaṃ
(fol. 1v1-2r1)
End
kaṃbalatomaramukuṭaku(fol. 22r1)ṭuṃbakāḥ puṃsi kaṃbalaḥ ūrṇādikṛtaḥ tomaraḥ śaraviśeṣaḥ mukuṭaḥ kirīṭaḥ kuṭuṃbakaḥ gṛhaḥ 29 bhāstrā striyāṃ bhāstrā lohadhamanī 30 vāgviṣayasya mahataḥ saṃkṣepato vidhir ukto yathoktam atra sadbhir llokakata (!) eva boddhavyaṃ akāre kārāṃtaṃ sthāvaraṃ jaṃmamaṃ (!) punnapuṃsakaṃ bhavati devaḥ ghaṭaḥ vṛkṣaḥ kulaṃ patraṃ jalaṃ 31 ākāre kārāṃtaṃ strītvaṃ sthāvaraṃ jaṃgame ca gaṃgā yamunā narmadā chiprā dvārikā māyā mathurā ayodhyā dhārā bālā kāṃtā vanitā latikā veṇikā mālā viśālā ityādi devī sarasvatī kaumārī śarā(va)tī gaurī brāhmaṇī gāyatrī hastinī kvacid ūdaṃtaṃ vadhuḥ jaṃbūḥ kaṭabhrūḥ dhānyalūḥ bhrūḥ ityādi 132 || ||
(fol. 21v7-22r6)
Colophon
iti śrīācāryavararuciviracite liṃgānuśāsane liṃgavṛttiḥ samāptā || || cha || ||
(fol. 22r7)
Microfilm Details
Reel No. A 569/10
Date of Filming 18-05-1973
Exposures 27
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 21-05-2007