A 569-10 Liṅgānuśāsana

Manuscript culture infobox

Filmed in: A 569/10
Title: Liṅgānuśāsana
Dimensions: 26.8 x 9.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4289
Remarks: at Liṅgavṛtti, b Vararuci, AN 5-4298?; A 1286/3

Reel No. A 569/10

Inventory No. 28103

Title Liṅgānuśāsanaliṅgavṛtti

Remarks

Author Vararuci

Subject Vyākaraṇa

Language Sanskrit

Text Features work on the gender of Sanskrit words

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 9.5 cm

Binding Hole

Folios 22

Lines per Folio 7

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4289

Manuscript Features

Above the foliation in the left-hand margin, the abbreviation li° na° (for liṅgānuśāsana) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāma appears on each verso.

On the back of folio 22, the scribe has given the number of granthas as 315: “graṃthasakhyā (!) 315”.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

haratu hara (!) stavaduritaṃ kanakarajaḥpuṃjapiṃjare śirasi
kṣīrāhutir iva hujabhuji nipatati bhāgīrathī yasya 1
liṃgajijñāsunācāryaḥ pṛṣṭaḥ śiṣyeṇa kenacit
idaṃ vararucis tasmai provāca hitakāmyayā 2

yāvān kaścit trāṃtaḥ śabdo napuṃsake nuboddhavya yāvān kaścid anirdiṣṭanāmadheyaḥ trāṃtaḥ śabdaḥ sa napuṃsake boddhavyaḥ sa ca śabdaś caturvidhaḥ jātiśabdo guṇaśabdaḥ kriyāśado yadṛcchāśabdaś ceti tatra jātiśabdaḥ gaur aśvaḥ śūkaro nakulo mārjāro hastī matsya maṃḍūkaśakunibrāhmaṇakṣatriya-viṭśūdrādayaḥ guṇaśabdo nīlaśuklaraktapāṭalapītaharitaśyāmādayaḥ kriyāśabdaḥ pacati paṭhati bhavati gacchati tiṣṭ(h)atītyādayaḥ yadṛśyā(!)śabdo ḍavitthaḍivitthalaṃbajñāvalaṃbajñādayaḥ tuśabdo vadhāraṇe napuṃsakam iti kiṃ tatrāha

stanakeśavatī strī syāt śmaśrulaḥ puruṣaḥ (fol. 2r1) smṛtaḥ
ubhayor aṃtaraṃ yac ca tad dhi jñeyaṃ napuṃsakaṃ

(fol. 1v1-2r1)

End

kaṃbalatomaramukuṭaku(fol. 22r1)ṭuṃbakāḥ puṃsi kaṃbalaḥ ūrṇādikṛtaḥ tomaraḥ śaraviśeṣaḥ mukuṭaḥ kirīṭaḥ kuṭuṃbakaḥ gṛhaḥ 29 bhāstrā striyāṃ bhāstrā lohadhamanī 30 vāgviṣayasya mahataḥ saṃkṣepato vidhir ukto yathoktam atra sadbhir llokakata (!) eva boddhavyaṃ akāre kārāṃtaṃ sthāvaraṃ jaṃmamaṃ (!) punnapuṃsakaṃ bhavati devaḥ ghaṭaḥ vṛkṣaḥ kulaṃ patraṃ jalaṃ 31 ākāre kārāṃtaṃ strītvaṃ sthāvaraṃ jaṃgame ca gaṃgā yamunā narmadā chiprā dvārikā māyā mathurā ayodhyā dhārā bālā kāṃtā vanitā latikā veṇikā mālā viśālā ityādi devī sarasvatī kaumārī śarā(va)tī gaurī brāhmaṇī gāyatrī hastinī kvacid ūdaṃtaṃ vadhuḥ jaṃbūḥ kaṭabhrūḥ dhānyalūḥ bhrūḥ ityādi 132 ||    ||

(fol. 21v7-22r6)

Colophon

iti śrīācāryavararuciviracite liṃgānuśāsane liṃgavṛttiḥ samāptā ||    || cha ||    ||

(fol. 22r7)

Microfilm Details

Reel No. A 569/10

Date of Filming 18-05-1973

Exposures 27

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 21-05-2007